Declension table of ?tīkṣṇagandha

Deva

MasculineSingularDualPlural
Nominativetīkṣṇagandhaḥ tīkṣṇagandhau tīkṣṇagandhāḥ
Vocativetīkṣṇagandha tīkṣṇagandhau tīkṣṇagandhāḥ
Accusativetīkṣṇagandham tīkṣṇagandhau tīkṣṇagandhān
Instrumentaltīkṣṇagandhena tīkṣṇagandhābhyām tīkṣṇagandhaiḥ tīkṣṇagandhebhiḥ
Dativetīkṣṇagandhāya tīkṣṇagandhābhyām tīkṣṇagandhebhyaḥ
Ablativetīkṣṇagandhāt tīkṣṇagandhābhyām tīkṣṇagandhebhyaḥ
Genitivetīkṣṇagandhasya tīkṣṇagandhayoḥ tīkṣṇagandhānām
Locativetīkṣṇagandhe tīkṣṇagandhayoḥ tīkṣṇagandheṣu

Compound tīkṣṇagandha -

Adverb -tīkṣṇagandham -tīkṣṇagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria