Declension table of ?tīkṣṇadhāraka

Deva

MasculineSingularDualPlural
Nominativetīkṣṇadhārakaḥ tīkṣṇadhārakau tīkṣṇadhārakāḥ
Vocativetīkṣṇadhāraka tīkṣṇadhārakau tīkṣṇadhārakāḥ
Accusativetīkṣṇadhārakam tīkṣṇadhārakau tīkṣṇadhārakān
Instrumentaltīkṣṇadhārakeṇa tīkṣṇadhārakābhyām tīkṣṇadhārakaiḥ tīkṣṇadhārakebhiḥ
Dativetīkṣṇadhārakāya tīkṣṇadhārakābhyām tīkṣṇadhārakebhyaḥ
Ablativetīkṣṇadhārakāt tīkṣṇadhārakābhyām tīkṣṇadhārakebhyaḥ
Genitivetīkṣṇadhārakasya tīkṣṇadhārakayoḥ tīkṣṇadhārakāṇām
Locativetīkṣṇadhārake tīkṣṇadhārakayoḥ tīkṣṇadhārakeṣu

Compound tīkṣṇadhāraka -

Adverb -tīkṣṇadhārakam -tīkṣṇadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria