Declension table of ?tīkṣṇadhāra

Deva

NeuterSingularDualPlural
Nominativetīkṣṇadhāram tīkṣṇadhāre tīkṣṇadhārāṇi
Vocativetīkṣṇadhāra tīkṣṇadhāre tīkṣṇadhārāṇi
Accusativetīkṣṇadhāram tīkṣṇadhāre tīkṣṇadhārāṇi
Instrumentaltīkṣṇadhāreṇa tīkṣṇadhārābhyām tīkṣṇadhāraiḥ
Dativetīkṣṇadhārāya tīkṣṇadhārābhyām tīkṣṇadhārebhyaḥ
Ablativetīkṣṇadhārāt tīkṣṇadhārābhyām tīkṣṇadhārebhyaḥ
Genitivetīkṣṇadhārasya tīkṣṇadhārayoḥ tīkṣṇadhārāṇām
Locativetīkṣṇadhāre tīkṣṇadhārayoḥ tīkṣṇadhāreṣu

Compound tīkṣṇadhāra -

Adverb -tīkṣṇadhāram -tīkṣṇadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria