Declension table of ?tīkṣṇadhāra

Deva

MasculineSingularDualPlural
Nominativetīkṣṇadhāraḥ tīkṣṇadhārau tīkṣṇadhārāḥ
Vocativetīkṣṇadhāra tīkṣṇadhārau tīkṣṇadhārāḥ
Accusativetīkṣṇadhāram tīkṣṇadhārau tīkṣṇadhārān
Instrumentaltīkṣṇadhāreṇa tīkṣṇadhārābhyām tīkṣṇadhāraiḥ tīkṣṇadhārebhiḥ
Dativetīkṣṇadhārāya tīkṣṇadhārābhyām tīkṣṇadhārebhyaḥ
Ablativetīkṣṇadhārāt tīkṣṇadhārābhyām tīkṣṇadhārebhyaḥ
Genitivetīkṣṇadhārasya tīkṣṇadhārayoḥ tīkṣṇadhārāṇām
Locativetīkṣṇadhāre tīkṣṇadhārayoḥ tīkṣṇadhāreṣu

Compound tīkṣṇadhāra -

Adverb -tīkṣṇadhāram -tīkṣṇadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria