Declension table of ?tīkṣṇadaṇḍā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇadaṇḍā tīkṣṇadaṇḍe tīkṣṇadaṇḍāḥ
Vocativetīkṣṇadaṇḍe tīkṣṇadaṇḍe tīkṣṇadaṇḍāḥ
Accusativetīkṣṇadaṇḍām tīkṣṇadaṇḍe tīkṣṇadaṇḍāḥ
Instrumentaltīkṣṇadaṇḍayā tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍābhiḥ
Dativetīkṣṇadaṇḍāyai tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍābhyaḥ
Ablativetīkṣṇadaṇḍāyāḥ tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍābhyaḥ
Genitivetīkṣṇadaṇḍāyāḥ tīkṣṇadaṇḍayoḥ tīkṣṇadaṇḍānām
Locativetīkṣṇadaṇḍāyām tīkṣṇadaṇḍayoḥ tīkṣṇadaṇḍāsu

Adverb -tīkṣṇadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria