Declension table of ?tīkṣṇadaṇḍa

Deva

MasculineSingularDualPlural
Nominativetīkṣṇadaṇḍaḥ tīkṣṇadaṇḍau tīkṣṇadaṇḍāḥ
Vocativetīkṣṇadaṇḍa tīkṣṇadaṇḍau tīkṣṇadaṇḍāḥ
Accusativetīkṣṇadaṇḍam tīkṣṇadaṇḍau tīkṣṇadaṇḍān
Instrumentaltīkṣṇadaṇḍena tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍaiḥ tīkṣṇadaṇḍebhiḥ
Dativetīkṣṇadaṇḍāya tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍebhyaḥ
Ablativetīkṣṇadaṇḍāt tīkṣṇadaṇḍābhyām tīkṣṇadaṇḍebhyaḥ
Genitivetīkṣṇadaṇḍasya tīkṣṇadaṇḍayoḥ tīkṣṇadaṇḍānām
Locativetīkṣṇadaṇḍe tīkṣṇadaṇḍayoḥ tīkṣṇadaṇḍeṣu

Compound tīkṣṇadaṇḍa -

Adverb -tīkṣṇadaṇḍam -tīkṣṇadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria