Declension table of ?tīkṣṇadaṃṣṭratā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇadaṃṣṭratā tīkṣṇadaṃṣṭrate tīkṣṇadaṃṣṭratāḥ
Vocativetīkṣṇadaṃṣṭrate tīkṣṇadaṃṣṭrate tīkṣṇadaṃṣṭratāḥ
Accusativetīkṣṇadaṃṣṭratām tīkṣṇadaṃṣṭrate tīkṣṇadaṃṣṭratāḥ
Instrumentaltīkṣṇadaṃṣṭratayā tīkṣṇadaṃṣṭratābhyām tīkṣṇadaṃṣṭratābhiḥ
Dativetīkṣṇadaṃṣṭratāyai tīkṣṇadaṃṣṭratābhyām tīkṣṇadaṃṣṭratābhyaḥ
Ablativetīkṣṇadaṃṣṭratāyāḥ tīkṣṇadaṃṣṭratābhyām tīkṣṇadaṃṣṭratābhyaḥ
Genitivetīkṣṇadaṃṣṭratāyāḥ tīkṣṇadaṃṣṭratayoḥ tīkṣṇadaṃṣṭratānām
Locativetīkṣṇadaṃṣṭratāyām tīkṣṇadaṃṣṭratayoḥ tīkṣṇadaṃṣṭratāsu

Adverb -tīkṣṇadaṃṣṭratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria