Declension table of ?tīkṣṇadaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇadaṃṣṭrā tīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrāḥ
Vocativetīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrāḥ
Accusativetīkṣṇadaṃṣṭrām tīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrāḥ
Instrumentaltīkṣṇadaṃṣṭrayā tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrābhiḥ
Dativetīkṣṇadaṃṣṭrāyai tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrābhyaḥ
Ablativetīkṣṇadaṃṣṭrāyāḥ tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrābhyaḥ
Genitivetīkṣṇadaṃṣṭrāyāḥ tīkṣṇadaṃṣṭrayoḥ tīkṣṇadaṃṣṭrāṇām
Locativetīkṣṇadaṃṣṭrāyām tīkṣṇadaṃṣṭrayoḥ tīkṣṇadaṃṣṭrāsu

Adverb -tīkṣṇadaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria