Declension table of ?tīkṣṇadaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativetīkṣṇadaṃṣṭram tīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrāṇi
Vocativetīkṣṇadaṃṣṭra tīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrāṇi
Accusativetīkṣṇadaṃṣṭram tīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrāṇi
Instrumentaltīkṣṇadaṃṣṭreṇa tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭraiḥ
Dativetīkṣṇadaṃṣṭrāya tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrebhyaḥ
Ablativetīkṣṇadaṃṣṭrāt tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrebhyaḥ
Genitivetīkṣṇadaṃṣṭrasya tīkṣṇadaṃṣṭrayoḥ tīkṣṇadaṃṣṭrāṇām
Locativetīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrayoḥ tīkṣṇadaṃṣṭreṣu

Compound tīkṣṇadaṃṣṭra -

Adverb -tīkṣṇadaṃṣṭram -tīkṣṇadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria