Declension table of ?tīkṣṇabuddhi

Deva

NeuterSingularDualPlural
Nominativetīkṣṇabuddhi tīkṣṇabuddhinī tīkṣṇabuddhīni
Vocativetīkṣṇabuddhi tīkṣṇabuddhinī tīkṣṇabuddhīni
Accusativetīkṣṇabuddhi tīkṣṇabuddhinī tīkṣṇabuddhīni
Instrumentaltīkṣṇabuddhinā tīkṣṇabuddhibhyām tīkṣṇabuddhibhiḥ
Dativetīkṣṇabuddhine tīkṣṇabuddhibhyām tīkṣṇabuddhibhyaḥ
Ablativetīkṣṇabuddhinaḥ tīkṣṇabuddhibhyām tīkṣṇabuddhibhyaḥ
Genitivetīkṣṇabuddhinaḥ tīkṣṇabuddhinoḥ tīkṣṇabuddhīnām
Locativetīkṣṇabuddhini tīkṣṇabuddhinoḥ tīkṣṇabuddhiṣu

Compound tīkṣṇabuddhi -

Adverb -tīkṣṇabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria