Declension table of ?tīkṣṇabuddhi

Deva

MasculineSingularDualPlural
Nominativetīkṣṇabuddhiḥ tīkṣṇabuddhī tīkṣṇabuddhayaḥ
Vocativetīkṣṇabuddhe tīkṣṇabuddhī tīkṣṇabuddhayaḥ
Accusativetīkṣṇabuddhim tīkṣṇabuddhī tīkṣṇabuddhīn
Instrumentaltīkṣṇabuddhinā tīkṣṇabuddhibhyām tīkṣṇabuddhibhiḥ
Dativetīkṣṇabuddhaye tīkṣṇabuddhibhyām tīkṣṇabuddhibhyaḥ
Ablativetīkṣṇabuddheḥ tīkṣṇabuddhibhyām tīkṣṇabuddhibhyaḥ
Genitivetīkṣṇabuddheḥ tīkṣṇabuddhyoḥ tīkṣṇabuddhīnām
Locativetīkṣṇabuddhau tīkṣṇabuddhyoḥ tīkṣṇabuddhiṣu

Compound tīkṣṇabuddhi -

Adverb -tīkṣṇabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria