Declension table of ?tīkṣṇāyasa

Deva

NeuterSingularDualPlural
Nominativetīkṣṇāyasam tīkṣṇāyase tīkṣṇāyasāni
Vocativetīkṣṇāyasa tīkṣṇāyase tīkṣṇāyasāni
Accusativetīkṣṇāyasam tīkṣṇāyase tīkṣṇāyasāni
Instrumentaltīkṣṇāyasena tīkṣṇāyasābhyām tīkṣṇāyasaiḥ
Dativetīkṣṇāyasāya tīkṣṇāyasābhyām tīkṣṇāyasebhyaḥ
Ablativetīkṣṇāyasāt tīkṣṇāyasābhyām tīkṣṇāyasebhyaḥ
Genitivetīkṣṇāyasasya tīkṣṇāyasayoḥ tīkṣṇāyasānām
Locativetīkṣṇāyase tīkṣṇāyasayoḥ tīkṣṇāyaseṣu

Compound tīkṣṇāyasa -

Adverb -tīkṣṇāyasam -tīkṣṇāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria