Declension table of ?tīkṣṇāmla

Deva

NeuterSingularDualPlural
Nominativetīkṣṇāmlam tīkṣṇāmle tīkṣṇāmlāni
Vocativetīkṣṇāmla tīkṣṇāmle tīkṣṇāmlāni
Accusativetīkṣṇāmlam tīkṣṇāmle tīkṣṇāmlāni
Instrumentaltīkṣṇāmlena tīkṣṇāmlābhyām tīkṣṇāmlaiḥ
Dativetīkṣṇāmlāya tīkṣṇāmlābhyām tīkṣṇāmlebhyaḥ
Ablativetīkṣṇāmlāt tīkṣṇāmlābhyām tīkṣṇāmlebhyaḥ
Genitivetīkṣṇāmlasya tīkṣṇāmlayoḥ tīkṣṇāmlānām
Locativetīkṣṇāmle tīkṣṇāmlayoḥ tīkṣṇāmleṣu

Compound tīkṣṇāmla -

Adverb -tīkṣṇāmlam -tīkṣṇāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria