Declension table of ?tīkṣṇāṃśutanaya

Deva

MasculineSingularDualPlural
Nominativetīkṣṇāṃśutanayaḥ tīkṣṇāṃśutanayau tīkṣṇāṃśutanayāḥ
Vocativetīkṣṇāṃśutanaya tīkṣṇāṃśutanayau tīkṣṇāṃśutanayāḥ
Accusativetīkṣṇāṃśutanayam tīkṣṇāṃśutanayau tīkṣṇāṃśutanayān
Instrumentaltīkṣṇāṃśutanayena tīkṣṇāṃśutanayābhyām tīkṣṇāṃśutanayaiḥ tīkṣṇāṃśutanayebhiḥ
Dativetīkṣṇāṃśutanayāya tīkṣṇāṃśutanayābhyām tīkṣṇāṃśutanayebhyaḥ
Ablativetīkṣṇāṃśutanayāt tīkṣṇāṃśutanayābhyām tīkṣṇāṃśutanayebhyaḥ
Genitivetīkṣṇāṃśutanayasya tīkṣṇāṃśutanayayoḥ tīkṣṇāṃśutanayānām
Locativetīkṣṇāṃśutanaye tīkṣṇāṃśutanayayoḥ tīkṣṇāṃśutanayeṣu

Compound tīkṣṇāṃśutanaya -

Adverb -tīkṣṇāṃśutanayam -tīkṣṇāṃśutanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria