Declension table of ?tīkṣṇāṃśudehaprabhava

Deva

MasculineSingularDualPlural
Nominativetīkṣṇāṃśudehaprabhavaḥ tīkṣṇāṃśudehaprabhavau tīkṣṇāṃśudehaprabhavāḥ
Vocativetīkṣṇāṃśudehaprabhava tīkṣṇāṃśudehaprabhavau tīkṣṇāṃśudehaprabhavāḥ
Accusativetīkṣṇāṃśudehaprabhavam tīkṣṇāṃśudehaprabhavau tīkṣṇāṃśudehaprabhavān
Instrumentaltīkṣṇāṃśudehaprabhaveṇa tīkṣṇāṃśudehaprabhavābhyām tīkṣṇāṃśudehaprabhavaiḥ tīkṣṇāṃśudehaprabhavebhiḥ
Dativetīkṣṇāṃśudehaprabhavāya tīkṣṇāṃśudehaprabhavābhyām tīkṣṇāṃśudehaprabhavebhyaḥ
Ablativetīkṣṇāṃśudehaprabhavāt tīkṣṇāṃśudehaprabhavābhyām tīkṣṇāṃśudehaprabhavebhyaḥ
Genitivetīkṣṇāṃśudehaprabhavasya tīkṣṇāṃśudehaprabhavayoḥ tīkṣṇāṃśudehaprabhavāṇām
Locativetīkṣṇāṃśudehaprabhave tīkṣṇāṃśudehaprabhavayoḥ tīkṣṇāṃśudehaprabhaveṣu

Compound tīkṣṇāṃśudehaprabhava -

Adverb -tīkṣṇāṃśudehaprabhavam -tīkṣṇāṃśudehaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria