Declension table of ?tīkṣṇāṃśu_ā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇāṃśu_ā tīkṣṇāṃśu_e tīkṣṇāṃśu_āḥ
Vocativetīkṣṇāṃśu_e tīkṣṇāṃśu_e tīkṣṇāṃśu_āḥ
Accusativetīkṣṇāṃśu_ām tīkṣṇāṃśu_e tīkṣṇāṃśu_āḥ
Instrumentaltīkṣṇāṃśu_ayā tīkṣṇāṃśu_ābhyām tīkṣṇāṃśu_ābhiḥ
Dativetīkṣṇāṃśu_āyai tīkṣṇāṃśu_ābhyām tīkṣṇāṃśu_ābhyaḥ
Ablativetīkṣṇāṃśu_āyāḥ tīkṣṇāṃśu_ābhyām tīkṣṇāṃśu_ābhyaḥ
Genitivetīkṣṇāṃśu_āyāḥ tīkṣṇāṃśu_ayoḥ tīkṣṇāṃśu_ānām
Locativetīkṣṇāṃśu_āyām tīkṣṇāṃśu_ayoḥ tīkṣṇāṃśu_āsu

Adverb -tīkṣṇāṃśu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria