Declension table of ?tigmeṣu_ā

Deva

FeminineSingularDualPlural
Nominativetigmeṣu_ā tigmeṣu_e tigmeṣu_āḥ
Vocativetigmeṣu_e tigmeṣu_e tigmeṣu_āḥ
Accusativetigmeṣu_ām tigmeṣu_e tigmeṣu_āḥ
Instrumentaltigmeṣu_ayā tigmeṣu_ābhyām tigmeṣu_ābhiḥ
Dativetigmeṣu_āyai tigmeṣu_ābhyām tigmeṣu_ābhyaḥ
Ablativetigmeṣu_āyāḥ tigmeṣu_ābhyām tigmeṣu_ābhyaḥ
Genitivetigmeṣu_āyāḥ tigmeṣu_ayoḥ tigmeṣu_ānām
Locativetigmeṣu_āyām tigmeṣu_ayoḥ tigmeṣu_āsu

Adverb -tigmeṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria