Declension table of ?tigmeṣu

Deva

NeuterSingularDualPlural
Nominativetigmeṣu tigmeṣuṇī tigmeṣūṇi
Vocativetigmeṣu tigmeṣuṇī tigmeṣūṇi
Accusativetigmeṣu tigmeṣuṇī tigmeṣūṇi
Instrumentaltigmeṣuṇā tigmeṣubhyām tigmeṣubhiḥ
Dativetigmeṣuṇe tigmeṣubhyām tigmeṣubhyaḥ
Ablativetigmeṣuṇaḥ tigmeṣubhyām tigmeṣubhyaḥ
Genitivetigmeṣuṇaḥ tigmeṣuṇoḥ tigmeṣūṇām
Locativetigmeṣuṇi tigmeṣuṇoḥ tigmeṣuṣu

Compound tigmeṣu -

Adverb -tigmeṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria