Declension table of ?tigmaśociṣā

Deva

FeminineSingularDualPlural
Nominativetigmaśociṣā tigmaśociṣe tigmaśociṣāḥ
Vocativetigmaśociṣe tigmaśociṣe tigmaśociṣāḥ
Accusativetigmaśociṣām tigmaśociṣe tigmaśociṣāḥ
Instrumentaltigmaśociṣayā tigmaśociṣābhyām tigmaśociṣābhiḥ
Dativetigmaśociṣāyai tigmaśociṣābhyām tigmaśociṣābhyaḥ
Ablativetigmaśociṣāyāḥ tigmaśociṣābhyām tigmaśociṣābhyaḥ
Genitivetigmaśociṣāyāḥ tigmaśociṣayoḥ tigmaśociṣāṇām
Locativetigmaśociṣāyām tigmaśociṣayoḥ tigmaśociṣāsu

Adverb -tigmaśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria