Declension table of ?tigmaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativetigmaśṛṅgā tigmaśṛṅge tigmaśṛṅgāḥ
Vocativetigmaśṛṅge tigmaśṛṅge tigmaśṛṅgāḥ
Accusativetigmaśṛṅgām tigmaśṛṅge tigmaśṛṅgāḥ
Instrumentaltigmaśṛṅgayā tigmaśṛṅgābhyām tigmaśṛṅgābhiḥ
Dativetigmaśṛṅgāyai tigmaśṛṅgābhyām tigmaśṛṅgābhyaḥ
Ablativetigmaśṛṅgāyāḥ tigmaśṛṅgābhyām tigmaśṛṅgābhyaḥ
Genitivetigmaśṛṅgāyāḥ tigmaśṛṅgayoḥ tigmaśṛṅgāṇām
Locativetigmaśṛṅgāyām tigmaśṛṅgayoḥ tigmaśṛṅgāsu

Adverb -tigmaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria