Declension table of tigmaśṛṅga

Deva

MasculineSingularDualPlural
Nominativetigmaśṛṅgaḥ tigmaśṛṅgau tigmaśṛṅgāḥ
Vocativetigmaśṛṅga tigmaśṛṅgau tigmaśṛṅgāḥ
Accusativetigmaśṛṅgam tigmaśṛṅgau tigmaśṛṅgān
Instrumentaltigmaśṛṅgeṇa tigmaśṛṅgābhyām tigmaśṛṅgaiḥ tigmaśṛṅgebhiḥ
Dativetigmaśṛṅgāya tigmaśṛṅgābhyām tigmaśṛṅgebhyaḥ
Ablativetigmaśṛṅgāt tigmaśṛṅgābhyām tigmaśṛṅgebhyaḥ
Genitivetigmaśṛṅgasya tigmaśṛṅgayoḥ tigmaśṛṅgāṇām
Locativetigmaśṛṅge tigmaśṛṅgayoḥ tigmaśṛṅgeṣu

Compound tigmaśṛṅga -

Adverb -tigmaśṛṅgam -tigmaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria