Declension table of tigmayātanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tigmayātanam | tigmayātane | tigmayātanāni |
Vocative | tigmayātana | tigmayātane | tigmayātanāni |
Accusative | tigmayātanam | tigmayātane | tigmayātanāni |
Instrumental | tigmayātanena | tigmayātanābhyām | tigmayātanaiḥ |
Dative | tigmayātanāya | tigmayātanābhyām | tigmayātanebhyaḥ |
Ablative | tigmayātanāt | tigmayātanābhyām | tigmayātanebhyaḥ |
Genitive | tigmayātanasya | tigmayātanayoḥ | tigmayātanānām |
Locative | tigmayātane | tigmayātanayoḥ | tigmayātaneṣu |