Declension table of tigmayātana

Deva

NeuterSingularDualPlural
Nominativetigmayātanam tigmayātane tigmayātanāni
Vocativetigmayātana tigmayātane tigmayātanāni
Accusativetigmayātanam tigmayātane tigmayātanāni
Instrumentaltigmayātanena tigmayātanābhyām tigmayātanaiḥ
Dativetigmayātanāya tigmayātanābhyām tigmayātanebhyaḥ
Ablativetigmayātanāt tigmayātanābhyām tigmayātanebhyaḥ
Genitivetigmayātanasya tigmayātanayoḥ tigmayātanānām
Locativetigmayātane tigmayātanayoḥ tigmayātaneṣu

Compound tigmayātana -

Adverb -tigmayātanam -tigmayātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria