Declension table of ?tigmavat

Deva

MasculineSingularDualPlural
Nominativetigmavān tigmavantau tigmavantaḥ
Vocativetigmavan tigmavantau tigmavantaḥ
Accusativetigmavantam tigmavantau tigmavataḥ
Instrumentaltigmavatā tigmavadbhyām tigmavadbhiḥ
Dativetigmavate tigmavadbhyām tigmavadbhyaḥ
Ablativetigmavataḥ tigmavadbhyām tigmavadbhyaḥ
Genitivetigmavataḥ tigmavatoḥ tigmavatām
Locativetigmavati tigmavatoḥ tigmavatsu

Compound tigmavat -

Adverb -tigmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria