Declension table of ?tigmamūrdhanā

Deva

FeminineSingularDualPlural
Nominativetigmamūrdhanā tigmamūrdhane tigmamūrdhanāḥ
Vocativetigmamūrdhane tigmamūrdhane tigmamūrdhanāḥ
Accusativetigmamūrdhanām tigmamūrdhane tigmamūrdhanāḥ
Instrumentaltigmamūrdhanayā tigmamūrdhanābhyām tigmamūrdhanābhiḥ
Dativetigmamūrdhanāyai tigmamūrdhanābhyām tigmamūrdhanābhyaḥ
Ablativetigmamūrdhanāyāḥ tigmamūrdhanābhyām tigmamūrdhanābhyaḥ
Genitivetigmamūrdhanāyāḥ tigmamūrdhanayoḥ tigmamūrdhanānām
Locativetigmamūrdhanāyām tigmamūrdhanayoḥ tigmamūrdhanāsu

Adverb -tigmamūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria