Declension table of ?tigmamūrdhan

Deva

NeuterSingularDualPlural
Nominativetigmamūrdha tigmamūrdhnī tigmamūrdhanī tigmamūrdhāni
Vocativetigmamūrdhan tigmamūrdha tigmamūrdhnī tigmamūrdhanī tigmamūrdhāni
Accusativetigmamūrdha tigmamūrdhnī tigmamūrdhanī tigmamūrdhāni
Instrumentaltigmamūrdhnā tigmamūrdhabhyām tigmamūrdhabhiḥ
Dativetigmamūrdhne tigmamūrdhabhyām tigmamūrdhabhyaḥ
Ablativetigmamūrdhnaḥ tigmamūrdhabhyām tigmamūrdhabhyaḥ
Genitivetigmamūrdhnaḥ tigmamūrdhnoḥ tigmamūrdhnām
Locativetigmamūrdhni tigmamūrdhani tigmamūrdhnoḥ tigmamūrdhasu

Compound tigmamūrdha -

Adverb -tigmamūrdha -tigmamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria