Declension table of ?tigmamūrdhan

Deva

MasculineSingularDualPlural
Nominativetigmamūrdhā tigmamūrdhānau tigmamūrdhānaḥ
Vocativetigmamūrdhan tigmamūrdhānau tigmamūrdhānaḥ
Accusativetigmamūrdhānam tigmamūrdhānau tigmamūrdhnaḥ
Instrumentaltigmamūrdhnā tigmamūrdhabhyām tigmamūrdhabhiḥ
Dativetigmamūrdhne tigmamūrdhabhyām tigmamūrdhabhyaḥ
Ablativetigmamūrdhnaḥ tigmamūrdhabhyām tigmamūrdhabhyaḥ
Genitivetigmamūrdhnaḥ tigmamūrdhnoḥ tigmamūrdhnām
Locativetigmamūrdhni tigmamūrdhani tigmamūrdhnoḥ tigmamūrdhasu

Compound tigmamūrdha -

Adverb -tigmamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria