Declension table of ?tigmamayūkhamālin

Deva

MasculineSingularDualPlural
Nominativetigmamayūkhamālī tigmamayūkhamālinau tigmamayūkhamālinaḥ
Vocativetigmamayūkhamālin tigmamayūkhamālinau tigmamayūkhamālinaḥ
Accusativetigmamayūkhamālinam tigmamayūkhamālinau tigmamayūkhamālinaḥ
Instrumentaltigmamayūkhamālinā tigmamayūkhamālibhyām tigmamayūkhamālibhiḥ
Dativetigmamayūkhamāline tigmamayūkhamālibhyām tigmamayūkhamālibhyaḥ
Ablativetigmamayūkhamālinaḥ tigmamayūkhamālibhyām tigmamayūkhamālibhyaḥ
Genitivetigmamayūkhamālinaḥ tigmamayūkhamālinoḥ tigmamayūkhamālinām
Locativetigmamayūkhamālini tigmamayūkhamālinoḥ tigmamayūkhamāliṣu

Compound tigmamayūkhamāli -

Adverb -tigmamayūkhamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria