Declension table of ?tigmaheti

Deva

NeuterSingularDualPlural
Nominativetigmaheti tigmahetinī tigmahetīni
Vocativetigmaheti tigmahetinī tigmahetīni
Accusativetigmaheti tigmahetinī tigmahetīni
Instrumentaltigmahetinā tigmahetibhyām tigmahetibhiḥ
Dativetigmahetine tigmahetibhyām tigmahetibhyaḥ
Ablativetigmahetinaḥ tigmahetibhyām tigmahetibhyaḥ
Genitivetigmahetinaḥ tigmahetinoḥ tigmahetīnām
Locativetigmahetini tigmahetinoḥ tigmahetiṣu

Compound tigmaheti -

Adverb -tigmaheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria