Declension table of ?tigmaheti

Deva

MasculineSingularDualPlural
Nominativetigmahetiḥ tigmahetī tigmahetayaḥ
Vocativetigmahete tigmahetī tigmahetayaḥ
Accusativetigmahetim tigmahetī tigmahetīn
Instrumentaltigmahetinā tigmahetibhyām tigmahetibhiḥ
Dativetigmahetaye tigmahetibhyām tigmahetibhyaḥ
Ablativetigmaheteḥ tigmahetibhyām tigmahetibhyaḥ
Genitivetigmaheteḥ tigmahetyoḥ tigmahetīnām
Locativetigmahetau tigmahetyoḥ tigmahetiṣu

Compound tigmaheti -

Adverb -tigmaheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria