Declension table of ?tigmadyuti

Deva

MasculineSingularDualPlural
Nominativetigmadyutiḥ tigmadyutī tigmadyutayaḥ
Vocativetigmadyute tigmadyutī tigmadyutayaḥ
Accusativetigmadyutim tigmadyutī tigmadyutīn
Instrumentaltigmadyutinā tigmadyutibhyām tigmadyutibhiḥ
Dativetigmadyutaye tigmadyutibhyām tigmadyutibhyaḥ
Ablativetigmadyuteḥ tigmadyutibhyām tigmadyutibhyaḥ
Genitivetigmadyuteḥ tigmadyutyoḥ tigmadyutīnām
Locativetigmadyutau tigmadyutyoḥ tigmadyutiṣu

Compound tigmadyuti -

Adverb -tigmadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria