Declension table of ?tigmadīdhiti

Deva

MasculineSingularDualPlural
Nominativetigmadīdhitiḥ tigmadīdhitī tigmadīdhitayaḥ
Vocativetigmadīdhite tigmadīdhitī tigmadīdhitayaḥ
Accusativetigmadīdhitim tigmadīdhitī tigmadīdhitīn
Instrumentaltigmadīdhitinā tigmadīdhitibhyām tigmadīdhitibhiḥ
Dativetigmadīdhitaye tigmadīdhitibhyām tigmadīdhitibhyaḥ
Ablativetigmadīdhiteḥ tigmadīdhitibhyām tigmadīdhitibhyaḥ
Genitivetigmadīdhiteḥ tigmadīdhityoḥ tigmadīdhitīnām
Locativetigmadīdhitau tigmadīdhityoḥ tigmadīdhitiṣu

Compound tigmadīdhiti -

Adverb -tigmadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria