Declension table of ?tigmadhāra

Deva

MasculineSingularDualPlural
Nominativetigmadhāraḥ tigmadhārau tigmadhārāḥ
Vocativetigmadhāra tigmadhārau tigmadhārāḥ
Accusativetigmadhāram tigmadhārau tigmadhārān
Instrumentaltigmadhāreṇa tigmadhārābhyām tigmadhāraiḥ tigmadhārebhiḥ
Dativetigmadhārāya tigmadhārābhyām tigmadhārebhyaḥ
Ablativetigmadhārāt tigmadhārābhyām tigmadhārebhyaḥ
Genitivetigmadhārasya tigmadhārayoḥ tigmadhārāṇām
Locativetigmadhāre tigmadhārayoḥ tigmadhāreṣu

Compound tigmadhāra -

Adverb -tigmadhāram -tigmadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria