Declension table of ?tigmabhṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativetigmabhṛṣṭi_ā tigmabhṛṣṭi_e tigmabhṛṣṭi_āḥ
Vocativetigmabhṛṣṭi_e tigmabhṛṣṭi_e tigmabhṛṣṭi_āḥ
Accusativetigmabhṛṣṭi_ām tigmabhṛṣṭi_e tigmabhṛṣṭi_āḥ
Instrumentaltigmabhṛṣṭi_ayā tigmabhṛṣṭi_ābhyām tigmabhṛṣṭi_ābhiḥ
Dativetigmabhṛṣṭi_āyai tigmabhṛṣṭi_ābhyām tigmabhṛṣṭi_ābhyaḥ
Ablativetigmabhṛṣṭi_āyāḥ tigmabhṛṣṭi_ābhyām tigmabhṛṣṭi_ābhyaḥ
Genitivetigmabhṛṣṭi_āyāḥ tigmabhṛṣṭi_ayoḥ tigmabhṛṣṭi_ānām
Locativetigmabhṛṣṭi_āyām tigmabhṛṣṭi_ayoḥ tigmabhṛṣṭi_āsu

Adverb -tigmabhṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria