Declension table of ?tigmabhṛṣṭi

Deva

NeuterSingularDualPlural
Nominativetigmabhṛṣṭi tigmabhṛṣṭinī tigmabhṛṣṭīni
Vocativetigmabhṛṣṭi tigmabhṛṣṭinī tigmabhṛṣṭīni
Accusativetigmabhṛṣṭi tigmabhṛṣṭinī tigmabhṛṣṭīni
Instrumentaltigmabhṛṣṭinā tigmabhṛṣṭibhyām tigmabhṛṣṭibhiḥ
Dativetigmabhṛṣṭine tigmabhṛṣṭibhyām tigmabhṛṣṭibhyaḥ
Ablativetigmabhṛṣṭinaḥ tigmabhṛṣṭibhyām tigmabhṛṣṭibhyaḥ
Genitivetigmabhṛṣṭinaḥ tigmabhṛṣṭinoḥ tigmabhṛṣṭīnām
Locativetigmabhṛṣṭini tigmabhṛṣṭinoḥ tigmabhṛṣṭiṣu

Compound tigmabhṛṣṭi -

Adverb -tigmabhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria