Declension table of ?tigmabhṛṣṭi

Deva

MasculineSingularDualPlural
Nominativetigmabhṛṣṭiḥ tigmabhṛṣṭī tigmabhṛṣṭayaḥ
Vocativetigmabhṛṣṭe tigmabhṛṣṭī tigmabhṛṣṭayaḥ
Accusativetigmabhṛṣṭim tigmabhṛṣṭī tigmabhṛṣṭīn
Instrumentaltigmabhṛṣṭinā tigmabhṛṣṭibhyām tigmabhṛṣṭibhiḥ
Dativetigmabhṛṣṭaye tigmabhṛṣṭibhyām tigmabhṛṣṭibhyaḥ
Ablativetigmabhṛṣṭeḥ tigmabhṛṣṭibhyām tigmabhṛṣṭibhyaḥ
Genitivetigmabhṛṣṭeḥ tigmabhṛṣṭyoḥ tigmabhṛṣṭīnām
Locativetigmabhṛṣṭau tigmabhṛṣṭyoḥ tigmabhṛṣṭiṣu

Compound tigmabhṛṣṭi -

Adverb -tigmabhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria