Declension table of ?tigmāyudha

Deva

NeuterSingularDualPlural
Nominativetigmāyudham tigmāyudhe tigmāyudhāni
Vocativetigmāyudha tigmāyudhe tigmāyudhāni
Accusativetigmāyudham tigmāyudhe tigmāyudhāni
Instrumentaltigmāyudhena tigmāyudhābhyām tigmāyudhaiḥ
Dativetigmāyudhāya tigmāyudhābhyām tigmāyudhebhyaḥ
Ablativetigmāyudhāt tigmāyudhābhyām tigmāyudhebhyaḥ
Genitivetigmāyudhasya tigmāyudhayoḥ tigmāyudhānām
Locativetigmāyudhe tigmāyudhayoḥ tigmāyudheṣu

Compound tigmāyudha -

Adverb -tigmāyudham -tigmāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria