Declension table of ?tigmānīka

Deva

NeuterSingularDualPlural
Nominativetigmānīkam tigmānīke tigmānīkāni
Vocativetigmānīka tigmānīke tigmānīkāni
Accusativetigmānīkam tigmānīke tigmānīkāni
Instrumentaltigmānīkena tigmānīkābhyām tigmānīkaiḥ
Dativetigmānīkāya tigmānīkābhyām tigmānīkebhyaḥ
Ablativetigmānīkāt tigmānīkābhyām tigmānīkebhyaḥ
Genitivetigmānīkasya tigmānīkayoḥ tigmānīkānām
Locativetigmānīke tigmānīkayoḥ tigmānīkeṣu

Compound tigmānīka -

Adverb -tigmānīkam -tigmānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria