Declension table of ?tigmāṃśu

Deva

MasculineSingularDualPlural
Nominativetigmāṃśuḥ tigmāṃśū tigmāṃśavaḥ
Vocativetigmāṃśo tigmāṃśū tigmāṃśavaḥ
Accusativetigmāṃśum tigmāṃśū tigmāṃśūn
Instrumentaltigmāṃśunā tigmāṃśubhyām tigmāṃśubhiḥ
Dativetigmāṃśave tigmāṃśubhyām tigmāṃśubhyaḥ
Ablativetigmāṃśoḥ tigmāṃśubhyām tigmāṃśubhyaḥ
Genitivetigmāṃśoḥ tigmāṃśvoḥ tigmāṃśūnām
Locativetigmāṃśau tigmāṃśvoḥ tigmāṃśuṣu

Compound tigmāṃśu -

Adverb -tigmāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria