Declension table of tigma

Deva

MasculineSingularDualPlural
Nominativetigmaḥ tigmau tigmāḥ
Vocativetigma tigmau tigmāḥ
Accusativetigmam tigmau tigmān
Instrumentaltigmena tigmābhyām tigmaiḥ tigmebhiḥ
Dativetigmāya tigmābhyām tigmebhyaḥ
Ablativetigmāt tigmābhyām tigmebhyaḥ
Genitivetigmasya tigmayoḥ tigmānām
Locativetigme tigmayoḥ tigmeṣu

Compound tigma -

Adverb -tigmam -tigmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria