Declension table of ?tiṣyarakṣitā

Deva

FeminineSingularDualPlural
Nominativetiṣyarakṣitā tiṣyarakṣite tiṣyarakṣitāḥ
Vocativetiṣyarakṣite tiṣyarakṣite tiṣyarakṣitāḥ
Accusativetiṣyarakṣitām tiṣyarakṣite tiṣyarakṣitāḥ
Instrumentaltiṣyarakṣitayā tiṣyarakṣitābhyām tiṣyarakṣitābhiḥ
Dativetiṣyarakṣitāyai tiṣyarakṣitābhyām tiṣyarakṣitābhyaḥ
Ablativetiṣyarakṣitāyāḥ tiṣyarakṣitābhyām tiṣyarakṣitābhyaḥ
Genitivetiṣyarakṣitāyāḥ tiṣyarakṣitayoḥ tiṣyarakṣitānām
Locativetiṣyarakṣitāyām tiṣyarakṣitayoḥ tiṣyarakṣitāsu

Adverb -tiṣyarakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria