Declension table of ?tiṣyapunarvasavīya

Deva

NeuterSingularDualPlural
Nominativetiṣyapunarvasavīyam tiṣyapunarvasavīye tiṣyapunarvasavīyāni
Vocativetiṣyapunarvasavīya tiṣyapunarvasavīye tiṣyapunarvasavīyāni
Accusativetiṣyapunarvasavīyam tiṣyapunarvasavīye tiṣyapunarvasavīyāni
Instrumentaltiṣyapunarvasavīyena tiṣyapunarvasavīyābhyām tiṣyapunarvasavīyaiḥ
Dativetiṣyapunarvasavīyāya tiṣyapunarvasavīyābhyām tiṣyapunarvasavīyebhyaḥ
Ablativetiṣyapunarvasavīyāt tiṣyapunarvasavīyābhyām tiṣyapunarvasavīyebhyaḥ
Genitivetiṣyapunarvasavīyasya tiṣyapunarvasavīyayoḥ tiṣyapunarvasavīyānām
Locativetiṣyapunarvasavīye tiṣyapunarvasavīyayoḥ tiṣyapunarvasavīyeṣu

Compound tiṣyapunarvasavīya -

Adverb -tiṣyapunarvasavīyam -tiṣyapunarvasavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria