Declension table of ?tiṣyapunarvasavīya

Deva

MasculineSingularDualPlural
Nominativetiṣyapunarvasavīyaḥ tiṣyapunarvasavīyau tiṣyapunarvasavīyāḥ
Vocativetiṣyapunarvasavīya tiṣyapunarvasavīyau tiṣyapunarvasavīyāḥ
Accusativetiṣyapunarvasavīyam tiṣyapunarvasavīyau tiṣyapunarvasavīyān
Instrumentaltiṣyapunarvasavīyena tiṣyapunarvasavīyābhyām tiṣyapunarvasavīyaiḥ tiṣyapunarvasavīyebhiḥ
Dativetiṣyapunarvasavīyāya tiṣyapunarvasavīyābhyām tiṣyapunarvasavīyebhyaḥ
Ablativetiṣyapunarvasavīyāt tiṣyapunarvasavīyābhyām tiṣyapunarvasavīyebhyaḥ
Genitivetiṣyapunarvasavīyasya tiṣyapunarvasavīyayoḥ tiṣyapunarvasavīyānām
Locativetiṣyapunarvasavīye tiṣyapunarvasavīyayoḥ tiṣyapunarvasavīyeṣu

Compound tiṣyapunarvasavīya -

Adverb -tiṣyapunarvasavīyam -tiṣyapunarvasavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria