Declension table of ?tiṣyapuṣpā

Deva

FeminineSingularDualPlural
Nominativetiṣyapuṣpā tiṣyapuṣpe tiṣyapuṣpāḥ
Vocativetiṣyapuṣpe tiṣyapuṣpe tiṣyapuṣpāḥ
Accusativetiṣyapuṣpām tiṣyapuṣpe tiṣyapuṣpāḥ
Instrumentaltiṣyapuṣpayā tiṣyapuṣpābhyām tiṣyapuṣpābhiḥ
Dativetiṣyapuṣpāyai tiṣyapuṣpābhyām tiṣyapuṣpābhyaḥ
Ablativetiṣyapuṣpāyāḥ tiṣyapuṣpābhyām tiṣyapuṣpābhyaḥ
Genitivetiṣyapuṣpāyāḥ tiṣyapuṣpayoḥ tiṣyapuṣpāṇām
Locativetiṣyapuṣpāyām tiṣyapuṣpayoḥ tiṣyapuṣpāsu

Adverb -tiṣyapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria