Declension table of ?tiṣyāpūrṇamāsa

Deva

MasculineSingularDualPlural
Nominativetiṣyāpūrṇamāsaḥ tiṣyāpūrṇamāsau tiṣyāpūrṇamāsāḥ
Vocativetiṣyāpūrṇamāsa tiṣyāpūrṇamāsau tiṣyāpūrṇamāsāḥ
Accusativetiṣyāpūrṇamāsam tiṣyāpūrṇamāsau tiṣyāpūrṇamāsān
Instrumentaltiṣyāpūrṇamāsena tiṣyāpūrṇamāsābhyām tiṣyāpūrṇamāsaiḥ tiṣyāpūrṇamāsebhiḥ
Dativetiṣyāpūrṇamāsāya tiṣyāpūrṇamāsābhyām tiṣyāpūrṇamāsebhyaḥ
Ablativetiṣyāpūrṇamāsāt tiṣyāpūrṇamāsābhyām tiṣyāpūrṇamāsebhyaḥ
Genitivetiṣyāpūrṇamāsasya tiṣyāpūrṇamāsayoḥ tiṣyāpūrṇamāsānām
Locativetiṣyāpūrṇamāse tiṣyāpūrṇamāsayoḥ tiṣyāpūrṇamāseṣu

Compound tiṣyāpūrṇamāsa -

Adverb -tiṣyāpūrṇamāsam -tiṣyāpūrṇamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria