Declension table of ?tiṣṭhaddhoma

Deva

NeuterSingularDualPlural
Nominativetiṣṭhaddhomam tiṣṭhaddhome tiṣṭhaddhomāni
Vocativetiṣṭhaddhoma tiṣṭhaddhome tiṣṭhaddhomāni
Accusativetiṣṭhaddhomam tiṣṭhaddhome tiṣṭhaddhomāni
Instrumentaltiṣṭhaddhomena tiṣṭhaddhomābhyām tiṣṭhaddhomaiḥ
Dativetiṣṭhaddhomāya tiṣṭhaddhomābhyām tiṣṭhaddhomebhyaḥ
Ablativetiṣṭhaddhomāt tiṣṭhaddhomābhyām tiṣṭhaddhomebhyaḥ
Genitivetiṣṭhaddhomasya tiṣṭhaddhomayoḥ tiṣṭhaddhomānām
Locativetiṣṭhaddhome tiṣṭhaddhomayoḥ tiṣṭhaddhomeṣu

Compound tiṣṭhaddhoma -

Adverb -tiṣṭhaddhomam -tiṣṭhaddhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria