Declension table of ?tiṣṭhaddhoma

Deva

MasculineSingularDualPlural
Nominativetiṣṭhaddhomaḥ tiṣṭhaddhomau tiṣṭhaddhomāḥ
Vocativetiṣṭhaddhoma tiṣṭhaddhomau tiṣṭhaddhomāḥ
Accusativetiṣṭhaddhomam tiṣṭhaddhomau tiṣṭhaddhomān
Instrumentaltiṣṭhaddhomena tiṣṭhaddhomābhyām tiṣṭhaddhomaiḥ tiṣṭhaddhomebhiḥ
Dativetiṣṭhaddhomāya tiṣṭhaddhomābhyām tiṣṭhaddhomebhyaḥ
Ablativetiṣṭhaddhomāt tiṣṭhaddhomābhyām tiṣṭhaddhomebhyaḥ
Genitivetiṣṭhaddhomasya tiṣṭhaddhomayoḥ tiṣṭhaddhomānām
Locativetiṣṭhaddhome tiṣṭhaddhomayoḥ tiṣṭhaddhomeṣu

Compound tiṣṭhaddhoma -

Adverb -tiṣṭhaddhomam -tiṣṭhaddhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria