Declension table of ?tevana

Deva

NeuterSingularDualPlural
Nominativetevanam tevane tevanāni
Vocativetevana tevane tevanāni
Accusativetevanam tevane tevanāni
Instrumentaltevanena tevanābhyām tevanaiḥ
Dativetevanāya tevanābhyām tevanebhyaḥ
Ablativetevanāt tevanābhyām tevanebhyaḥ
Genitivetevanasya tevanayoḥ tevanānām
Locativetevane tevanayoḥ tevaneṣu

Compound tevana -

Adverb -tevanam -tevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria