Declension table of ?tejovaidagdhyaśīlavatā

Deva

FeminineSingularDualPlural
Nominativetejovaidagdhyaśīlavatā tejovaidagdhyaśīlavate tejovaidagdhyaśīlavatāḥ
Vocativetejovaidagdhyaśīlavate tejovaidagdhyaśīlavate tejovaidagdhyaśīlavatāḥ
Accusativetejovaidagdhyaśīlavatām tejovaidagdhyaśīlavate tejovaidagdhyaśīlavatāḥ
Instrumentaltejovaidagdhyaśīlavatayā tejovaidagdhyaśīlavatābhyām tejovaidagdhyaśīlavatābhiḥ
Dativetejovaidagdhyaśīlavatāyai tejovaidagdhyaśīlavatābhyām tejovaidagdhyaśīlavatābhyaḥ
Ablativetejovaidagdhyaśīlavatāyāḥ tejovaidagdhyaśīlavatābhyām tejovaidagdhyaśīlavatābhyaḥ
Genitivetejovaidagdhyaśīlavatāyāḥ tejovaidagdhyaśīlavatayoḥ tejovaidagdhyaśīlavatānām
Locativetejovaidagdhyaśīlavatāyām tejovaidagdhyaśīlavatayoḥ tejovaidagdhyaśīlavatāsu

Adverb -tejovaidagdhyaśīlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria