Declension table of ?tejovaidagdhyaśīlavat

Deva

MasculineSingularDualPlural
Nominativetejovaidagdhyaśīlavān tejovaidagdhyaśīlavantau tejovaidagdhyaśīlavantaḥ
Vocativetejovaidagdhyaśīlavan tejovaidagdhyaśīlavantau tejovaidagdhyaśīlavantaḥ
Accusativetejovaidagdhyaśīlavantam tejovaidagdhyaśīlavantau tejovaidagdhyaśīlavataḥ
Instrumentaltejovaidagdhyaśīlavatā tejovaidagdhyaśīlavadbhyām tejovaidagdhyaśīlavadbhiḥ
Dativetejovaidagdhyaśīlavate tejovaidagdhyaśīlavadbhyām tejovaidagdhyaśīlavadbhyaḥ
Ablativetejovaidagdhyaśīlavataḥ tejovaidagdhyaśīlavadbhyām tejovaidagdhyaśīlavadbhyaḥ
Genitivetejovaidagdhyaśīlavataḥ tejovaidagdhyaśīlavatoḥ tejovaidagdhyaśīlavatām
Locativetejovaidagdhyaśīlavati tejovaidagdhyaśīlavatoḥ tejovaidagdhyaśīlavatsu

Compound tejovaidagdhyaśīlavat -

Adverb -tejovaidagdhyaśīlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria