Declension table of ?tejovṛkṣa

Deva

MasculineSingularDualPlural
Nominativetejovṛkṣaḥ tejovṛkṣau tejovṛkṣāḥ
Vocativetejovṛkṣa tejovṛkṣau tejovṛkṣāḥ
Accusativetejovṛkṣam tejovṛkṣau tejovṛkṣān
Instrumentaltejovṛkṣeṇa tejovṛkṣābhyām tejovṛkṣaiḥ tejovṛkṣebhiḥ
Dativetejovṛkṣāya tejovṛkṣābhyām tejovṛkṣebhyaḥ
Ablativetejovṛkṣāt tejovṛkṣābhyām tejovṛkṣebhyaḥ
Genitivetejovṛkṣasya tejovṛkṣayoḥ tejovṛkṣāṇām
Locativetejovṛkṣe tejovṛkṣayoḥ tejovṛkṣeṣu

Compound tejovṛkṣa -

Adverb -tejovṛkṣam -tejovṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria